Rig-Veda 6.011.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yájasva hotar iṣitó yájīyān      yájasva hotar = iṣitáḥ } yájīyān      M        ◡—◡   —◡   ◡◡—   ◡——   (11)
b.     ágne bā́dho marútāṃ ná práyukti      ágne-_ bā́dhaḥ = marútām ná+_ } práyukti      M        ——   ——   ◡◡—   —   ◡—◡   (11)
c.     ā́ no mitrā́váruṇā nā́satiyā      ā́ naḥ mitrā́ =váruṇā nā́satyā      M        —   —   ——◡◡—   —◡◡—   (11)
d.     dyā́vā hotrā́ya pṛthivī́ vavṛtyāḥ      dyā́vā hotrā́ya = pṛthivī́+_ } vavṛtyāḥ      M        ——   ——◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: yájasva hotar iṣitó yájīyān ágne bā́dho marútāṃ ná práyukti
ā́ no mitrā́váruṇā nā́satyā dyā́vā hotrā́ya pṛthivī́ vavṛtyāḥ
Pada-Pāṭha: yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti | ā | naḥ | mitrāvaruṇā | nāsatyā | dyāvā | hotrāya | pṛthivī iti | vavṛtyāḥ
Van Nooten & Holland (2nd ed.): yájasva hotar iṣitó yájīyān ágne bā́dho maṛ́tāṃ ná práyukti
ā́=no mitrā́=váruṇā nā́=sat<i>yā dyā́=vā hotrā́=ya pṛthivī́=vavṛtyāḥ [buggy OCR; check source]
Griffith: EAGERLY Sacrifice thou, most skilful, Agni! Priest, pressing on as if the Maruts sent thee.
To our oblation bring the two Nasatyas, Mitra and Varuna and Earth and Heaven.
Geldner: Opfere, o Hotri, da du aufgefordert bist, als der besser Opfernde dringlich wie auf Betreiben der Marut, o Agni! Du sollst Mitra und Varuna, die Nasatya' s, Himmel und Erde, zu unserem Opfer herbringen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search