Rig-Veda 6.008.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     apā́m upásthe mahiṣā́ agṛbhṇata      apā́m upásthe-_ = mahiṣā́ḥ } agṛbhṇata      M        ◡—   ◡——   ◡◡◡   ◡—◡◡   (12)
b.     víšo rā́jānam úpa tasthur ṛgmíyam      víšaḥ rā́jānam = úpa tasthuḥ ṛgmíyam      M        ◡—   ——◡   ◡◡   —◡   —◡—   (12)
c.     ā́ dūtó agním abharad vivásvato      ā́ dūtáḥ agním = abharat } vivásvataḥ      M        —   —◡   —◡   ◡◡—   ◡—◡—   (12)
d.     vaišvānarám mātaríšvā parāvátaḥ      vaišvānarám = mātaríšvā } parāvátaḥ      M        ——◡—   —◡——   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: apā́m upásthe mahiṣā́ agṛbhṇata víšo rā́jānam úpa tasthur ṛgmíyam
ā́ dūtó agním abharad vivásvato vaišvānarám mātaríšvā parāvátaḥ
Pada-Pāṭha: apām | upa-sthe | mahiṣāḥ | agṛbhṇata | višaḥ | rājānam | upa | tasthuḥ | ṛgmiyam | ā | dūtaḥ | agnim | abharat | vivasvataḥ | vaišvānaram | mātarišvā | parāvataḥ
Van Nooten & Holland (2nd ed.): apā́m upásthe mahiṣā́ agṛbhṇata víšo rā́jānam úpa tasthur ṛgmíyam
ā́ dūtó agním abharad vivásvato vaišvānarám mātaríšvā parāvátaḥ [buggy OCR; check source]
Griffith: He made the two bowls part asunder like two skins. Vaisvanara put forth all his creative power.
The Migbty seized him in the bosom of the floods: the people waited on the King who should be praised.
Geldner: Im Schosse der Gewässer nahmen ihn die Büffel fest; die Clanleute huldigten dem preiswürdigen König. Der Bote des Vivasvat brachte den Agni her: Matarisvan den Vaisvanara aus der Ferne. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search