Rig-Veda 5.083.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     divó no vṛṣṭím maruto rarīdhvam      diváḥ naḥ vṛṣṭím = marutaḥ } rarīdhvam      P        ◡—   —   ——   ◡◡—   ◡——   (11)
b.     prá pinvata vṛ́ṣṇo ášvasya dhā́rāḥ      prá pinvata = vṛ́ṣṇaḥ ášvasya dhā́rāḥ      P        ◡   —◡◡   —◡   ——◡   ——   (11)
c.     arvā́ň eténa stanayitnúnéhi      arvā́ň eténa = stanayitnúnā ā́ ihi      P        ——   ———   ◡◡—◡—◡   (11)
d.     apó niṣiñcánn ásuraḥ pitā́ naḥ      apáḥ niṣiñcán = ásuraḥ } pitā́ naḥ      P        ◡—   ◡——   ◡◡—   ◡—   —   (11)

Labels:P: popular  
Aufrecht: divó no vṛṣṭím maruto rarīdhvam prá pinvata vṛ́ṣṇo ášvasya dhā́rāḥ
arvā́ň eténa stanayitnúnéhy apó niṣiñcánn ásuraḥ pitā́ naḥ
Pada-Pāṭha: divaḥ | naḥ | vṛṣṭim | marutaḥ | rarīdhvam | pra | pinvata | vṛṣṇaḥ | ašvasya | dhārāḥ | arvāň | etena | stanayitnunā | ā | ihi | apaḥ | ni-siñcan | asuraḥ | p itā | nāḥ
Van Nooten & Holland (2nd ed.): divó no vṛṣṭím maruto rarīdhvam prá pinvata vṛ́ṣṇo ášvasya dhā́rāḥ
arvā́=ň eténa stanayitnúnéh<i> apó niṣiñcánn ásuraḥ pitā́=naḥ [buggy OCR; check source]
Griffith: Send down for us the rain of heaven, ye Maruts, and let the Stallion's flood descend in torrents.
Come hither with this thunder while thou pourest the waters down, our heavenly Lord and Father.
Geldner: Ihr Marut, spendet uns des Himmels Regen, lasset des Hengstes Strahlen hervorquellen. Komm näher mit diesem Gedonnere, die Wasser herabgiessend, unser Vater Asura! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search