Rig-Veda 5.048.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá jihváyā cáturanīka ṛñjate      sá jihváyā = cáturanīkaḥ ṛñjate-_      M        ◡   —◡—   ◡◡◡—◡   —◡—   (12)
b.     cā́ru vásāno váruṇo yátann arím      cā́ru vásānaḥ = váruṇaḥ } yátan arím      M        —◡   ◡——   ◡◡—   ◡—   ◡—   (12)
c.     ná tásya vidma puruṣatvátā vayáṃ      ná tásya vidma = puruṣatvátā vayám      M        ◡   —◡   —◡   ◡◡—◡—   ◡—   (12)
d.     yáto bhágaḥ savitā́ dā́ti vā́riyam      yátaḥ bhágaḥ = savitā́ dā́ti vā́ryam      M        ◡—   ◡—   ◡◡—   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: sá jihváyā cáturanīka ṛñjate cā́ru vásāno váruṇo yátann arím
ná tásya vidma puruṣatvátā vayáṃ yáto bhágaḥ savitā́ dā́ti vā́ryam
Pada-Pāṭha: saḥ | jihvayā | catuḥ-anīkaḥ | ṛñjate | cāru | vasānaḥ | varuṇaḥ | yatan | arim | na | tasya | vidma | puruṣa-tvatā | vayam | yataḥ | bhagaḥ | savitā | dāti | vāryam
Van Nooten & Holland (2nd ed.): sá jihváyā cáturanīka ṛñjate cā́ru vásāno váruṇo yátann arím
ná tásya vidma puruṣatvátā vayáṃ yáto bhágaḥ savitā́=dā́=ti vā́=r<i>yam [buggy OCR; check source]
Griffith: Four-faced and nobly clad, Varuna, urging on the pious to his task, stirs himself with the tongue.
Naught by our human nature do we know of him, him from whom Bhaga Savitar bestows the boon.
Geldner: Der Vierseitige tut sich mit der Zunge hervor, sich schön kleidend, der Rötliche, es einem hohen Herren gleichtuend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search