Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | háyo ná vidvā́m̆ ayuji svayáṃ dhurí | háyaḥ ná+_ vidvā́n = ayuji } svayám dhurí | M | ◡— ◡ —— ◡◡— ◡— ◡◡ | (12) |
b. | tā́ṃ vahāmi pratáraṇīm avasyúvam | tā́m vahāmi = pratáraṇīm } avasyúvam | M | — ◡—— ◡◡◡— ◡—◡— | (12) |
c. | nā́syā vašmi vimúcaṃ nā́vṛ́tam púnar | ná asyāḥ vašmi = vimúcam ná āvṛ́tam púnar | M | —— —◡ ◡◡— —◡— ◡— | (12) |
d. | vidvā́n patháḥ puraetá rjú neṣati | vidvā́n patháḥ = puraetā́ } ṛjú neṣati | M | —— ◡— ◡◡—— ◡ —◡◡ | (12) |
Labels: | M: genre M |
Aufrecht: | háyo ná vidvā́m̆ ayuji svayáṃ dhurí tā́ṃ vahāmi pratáraṇīm avasyúvam nā́syā vašmi vimúcaṃ nā́vṛ́tam púnar vidvā́n patháḥ puraetá ṛjú neṣati |
Pada-Pāṭha: | hayaḥ | na | vidvān | ayuji | svayam | dhuri | tām | vahāmi | prataraṇīm | avasyuvam | na | asyāḥ | vašmi | vi-mucam | na | āvṛtam | punaḥ | vidvān | pathaḥ | puraḥ-etā | ṛju | neṣati |
Van Nooten & Holland (2nd ed.): | háyo ná vidvā́m̆ ayuji svayáṃ dhurí tā́ṃ vahāmi pratáraṇīm avasyúvam nā́=syā vašmi vimúcaṃ nā́=vṛ́tam púnar vidvā́=n patháḥ puraetá <r>jú neṣati [buggy OCR; check source] |
Griffith: | WELL knowing I have bound me, horselike, to the pole: I carry that which bears as on and gives us help. I seek for no release, no turning back therefrom. May he who knows the way, the Leader, guide me straight. |
Geldner: | Wie ein Ross habe ich mich kundig selbst an die Deichsel gespannt; an dieser weiterhelfenden, beistandheischenden ziehe ich. Nicht wünsche ich, sie abzuspannen und umzukehren. Der des Weges kundige Führer möge richtig lenken. [Google Translate] |
previous stanza | next stanza | back to results | new search