Rig-Veda 5.005.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     svā́hāgnáye váruṇāya      svā́hā agnáye-_ váruṇāya      M        ——◡—   ◡◡—◡   (8)
b.     svā́héndrāya marúdbhiyaḥ      svā́hā índrāya marúdbhyaḥ      M        ———◡   ◡—◡—   (8)
c.     svā́hā devébhiyo havíḥ      svā́hā devébhyaḥ havíḥ      M        ——   ——◡—   ◡—   (8)

Labels:M: genre M  
Aufrecht: svā́hāgnáye váruṇāya svā́héndrāya marúdbhyaḥ svā́hā devébhyo havíḥ
Pada-Pāṭha: svāhā | agnaye | varuṇāya | svāhā | indrāya | marut-bhyaḥ | svāhā | devebhyaḥ | haviḥ
Van Nooten & Holland (2nd ed.): svā́=hāgnáye váruṇāya svā́=héndrāya maṛ́dbh<i>yaḥ
svā́=hā devébh<i>yo havíḥ [buggy OCR; check source]
Griffith: To Agni and to Varuna, Indra, the Maruts, and the Gods,
With Svaha be oblation brought.
Geldner: Unter Svaharuf vollziehe ich für Agni, für Varuna, unter Svaharuf für Indra, für die Marut, unter Svaharuf für die Götter das Opfer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search