Rig-Veda 4.055.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ví aryamā́ váruṇaš ceti pánthām      ví aryamā́ = váruṇaḥ ceti pánthām      M        ◡   —◡—   ◡◡—   —◡   ——   (11)
b.     iṣás pátiḥ suvitáṃ gātúm agníḥ      iṣáḥ pátiḥ = suvitám gātúm agníḥ      M        ◡—   ◡—   ◡◡—   —◡   ——   (11)
c.     índrāviṣṇū nṛvád u ṣú stávānā      índrāviṣṇū+_ = nṛvát u+_ sú } stávānā      M        ————   ◡◡   ◡   —   ◡——   (11)
d.     šárma no yantam ámavad várūtham      šárma naḥ yantam = ámavat } várūtham      M        —◡   —   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: vy a |ryamā́ váruṇaš ceti pánthām iṣás pátiḥ suvitáṃ gātúm agníḥ
índrāviṣṇū nṛvád u ṣú stávānā šárma no yantam ámavad várūtham
Pada-Pāṭha: vi | aryamā | varuṇaḥ | ceti | panthām | iṣaḥ | patiḥ | suvitam | gātum | agniḥ | indrāviṣṇūiti | nṛ-vat | oṃ iti | su | stavānā | šarma | naḥ | yantam | ama-vat | varūtham
Van Nooten & Holland (2nd ed.): v<í> aryamā́=váruṇaš ceti pánthām iṣás pátiḥ suvitáṃ gātúm agníḥ
índrāviṣṇū nṛvád u ṣú stávānā šárma no yantam ámavad várūtham [buggy OCR; check source]
Griffith: Aryaman, Varuna have disclosed the pathway, Agni as Lord of Strength the road to welfare.
Lauded in manly mode may Indra-Visnu grant us their powerful defence and shelter.
Geldner: Aryaman, Varuna machen den Weg ausfindig, Agni, der Herr der Labung, die wegsame Bahn. Indra und Vishnu! Gewähret uns fein, gepriesen, mannhaften Schutz, gewaltigen Schirm! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search