Rig-Veda 4.051.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yūyáṃ hí devīr ṛtayúgbhir ášvaiḥ      yūyám hí devīḥ = ṛtayúgbhiḥ ášvaiḥ      M        ——   ◡   ——   ◡◡—◡   ——   (11)
b.     pariprayāthá bhúvanāni sadyáḥ      pariprayāthá = bhúvanāni sadyáḥ      M        ◡—◡—◡   ◡◡—◡   ——   (11)
c.     prabodháyantīr uṣasaḥ sasántaṃ      prabodháyantīḥ = uṣasaḥ } sasántam      M        ◡—◡——   ◡◡—   ◡——   (11)
d.     dvipā́c cátuṣpāc caráthāya jīvám      dvipā́t cátuṣpāt = caráthāya jīvám      M        ◡—   ◡——   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yūyáṃ hí devīr ṛtayúgbhir ášvaiḥ pariprayāthá bhúvanāni sadyáḥ
prabodháyantīr uṣasaḥ sasántaṃ dvipā́c cátuṣpāc caráthāya jīvám
Pada-Pāṭha: yūyam | hi | devīḥ | ṛtayuk-bhiḥ | ašvaiḥ | pari-prayātha | bhuvanāni | sadyaḥ | pra-bodhayantīḥ | uṣasaḥ | sasantam | dvi-pāt | catuḥ-pāt | carathāya | jīvam
Van Nooten & Holland (2nd ed.): yūyáṃ hí devīr ṛtayúgbhir ášvaiḥ pariprayāthá bhúvanāni sadyáḥ
prabodháyantīr uṣasaḥ sasántaṃ dvipā́c cátuṣpāc caráthāya jīvám [buggy OCR; check source]
Griffith: With horses harnessed by eternal Order, Goddesses, swiftly round the worlds ye travel,
Arousing from their rest, O Dawns, the sleeping, and all that lives, man, bird, and beast, to motion.
Geldner: Denn ihr Göttinnen fahret mit den rechtzeitig geschirrten Rossen an einem Tag um alle Wesen, indem ihr Usas' den Schlafenden, alles was lebt, Zweifüssler und Vierfüssler, zu neuem Wandel erweckt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search