Rig-Veda 4.034.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sajóṣā indra váruṇena sómaṃ      sajóṣāḥ indra = váruṇena sómam      M        ◡—◡   —◡   ◡◡—◡   ——   (11)
b.     sajóṣāḥ pāhi girvaṇo marúdbhiḥ      sajóṣāḥ pāhi = girvaṇaḥ } marúdbhiḥ      M        ◡——   —◡   —◡—   ◡——   (11)
c.     agrepā́bhir ṛtupā́bhiḥ sajóṣā      agrepā́bhiḥ = ṛtupā́bhiḥ } sajóṣāḥ      M        ———◡   ◡◡——   ◡——   (11)
d.     gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ      gnā́spátnībhiḥ = ratnadhā́bhiḥ } sajóṣāḥ      M        ————   —◡——   ◡——   (11)

Labels:M: genre M  
Aufrecht: sajóṣā indra váruṇena sómaṃ sajóṣāḥ pāhi girvaṇo marúdbhiḥ
agrepā́bhir ṛtupā́bhiḥ sajóṣā gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ
Pada-Pāṭha: sa-joṣāḥ | indra | varuṇena | somam | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ | agre--pābhiḥ | ṛtu-pābhiḥ | sa-joṣāḥ | gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ
Van Nooten & Holland (2nd ed.): sajóṣā indra váruṇena sómaṃ sajóṣāḥ pāhi girvaṇo maṛ́dbhiḥ
agrepā́bhir ṛtupā́bhiḥ sajóṣā gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ [buggy OCR; check source]
Griffith: Close knit with Varuna drink the Soma, Indra; close-knit, ilymn-lover! with the Maruts drink it:
Close-knit with drinkers first, who drink in season; close-knit with heavenly Dames who give us treasures.
Geldner: Indra! Trink einträchtig mit Varuna den Soma, einträchtig mit den Marut, du Lobbegehrender, einträchtig mit den zuerst trinkenden, zu ihrer Zeit trinkenden Ribhu' s, einträchtig mit den Belohnung bringenden Göttinnnen - Gemahlinnen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search