Rig-Veda 4.033.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ápo hí eṣām ájuṣanta devā́      ápaḥ hí eṣām = ájuṣanta devā́ḥ      M        ◡—   ◡   ——   ◡◡—◡   ——   (11)
b.     abhí krátvā mánasā dī́dhiyānāḥ      abhí krátvā = mánasā dī́dhyānāḥ      M        ◡—   ——   ◡◡—   —◡——   (11)
c.     vā́jo devā́nām abhavat sukármā      vā́jaḥ devā́nām = abhavat } sukármā      M        ——   ———   ◡◡—   ◡——   (11)
d.     índrasya rbhukṣā́ váruṇasya víbhvā      índrasya ṛbhukṣā́ḥ = váruṇasya víbhvā      M        ———   ——   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: ápo hy e |ṣām ájuṣanta devā́ abhí krátvā mánasā dī́dhyānāḥ
vā́jo devā́nām abhavat sukárméndrasya ṛbhukṣā́ váruṇasya víbhvā
Pada-Pāṭha: apaḥ | hi | eṣām | ajuṣanta | devāḥ | abhi | kratvā | manasā | dīdhyānāḥ | vājaḥ | devānām | abhavat | su-karmā | indrasya | ṛbhukṣāḥ | varuṇasya | vi-bhvā
Van Nooten & Holland (2nd ed.): ápo h<í> eṣām ájuṣanta devā́=abhí krátvā mánasā dī́=dh<i>yānāḥ
vā́=jo devā́=nām abhavat sukárm<ā> <í>ndrasya <r>bhukṣā́ váruṇasya víbhvā [buggy OCR; check source]
Griffith: So in their work the Gods had satisfaction, pondering it with thought and mental insight.
The Gods' expert artificer was Vaja, Indra's Rbhuksan, Varuna's was Vibhvan.
Geldner: Denn an ihrem Werke fanden die Götter Gefallen, als die es mit Einsicht und Verstand betrachteten. Vaja ward der Werkmeister der Götter, Ribhuksan des Indra, Vibhvan des Varuna. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search