Rig-Veda 4.021.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ yātu índro ávasa úpa na      ā́ yātu índraḥ = ávase-_ } úpa naḥ      M        —   —◡   —◡   ◡◡◡   ◡◡   ◡   (11)
b.     ihá stutáḥ sadhamā́d astu šū́raḥ      ihá stutáḥ = sadhamā́t astu šū́raḥ      M        ◡—   ◡—   ◡◡—   —◡   ——   (11)
c.     vāvṛdhānás táviṣīr yásya pūrvī́r      vāvṛdhānáḥ = táviṣīḥ yásya pūrvī́ḥ      M        —◡——   ◡◡—   —◡   ——   (11)
d.     diyáur ná kṣatrám abhíbhūti púṣyāt      dyáuḥ ná+_ kṣatrám = abhíbhūti púṣyāt      M        ◡—   —   —◡   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: ā́ yātv índró 'vasa úpa na ihá stutáḥ sadhamā́d astu šū́raḥ
vāvṛdhānás táviṣīr yásya pūrvī́r dyáur ná kṣatrám abhíbhūti púṣyāt
Pada-Pāṭha: ā | yātu | indraḥ | avase | upa | naḥ | iha | stutaḥ | sadha-māt | astu | šūraḥ | vavṛdhānaḥ | taviṣīḥ | yasya | pūrvīḥ | dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt
Van Nooten & Holland (2nd ed.): ā́=yāt<u> índro <á>vasa úpa na ihá stutáḥ sadhamā́=d astu šū́=raḥ
vāvṛdhānás táviṣīr yásya pūrvī́=r d<i>yáur ná kṣatrám abhíbhūti púṣyāt [buggy OCR; check source]
Griffith: MAY Indra come to us for our protection; here be the Hero, praised, our feast-companion.
May he whose powers are many, waxen mighty, cherish, like Dyaus, his own supreme dominion.
Geldner: Indra soll zu uns zum Beistand kommen, hier soll der gepriesene Held Zechgenosse sein, der erstarkt seine vielen Kräfte wie der Himmel seine überlegene Herrschaft entfalten möge. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search