Rig-Veda 4.005.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá tā́m̆ agnír babhasat tigmájambhas      prá tā́n agníḥ = babhasat tigmájambhaḥ      M        ◡   —   ——   ◡◡—   —◡——   (11)
b.     tápiṣṭhena šocíṣā yáḥ surā́dhāḥ      tápiṣṭhena = šocíṣā yáḥ } surā́dhāḥ      M        ◡——◡   —◡—   —   ◡——   (11)
c.     prá yé minánti váruṇasya dhā́ma      prá yé?_ minánti = váruṇasya dhā́ma      M        ◡   —   ◡—◡   ◡◡—◡   —◡   (11)
d.     priyā́ mitrásya cétato dhruvā́ṇi      priyā́ mitrásya = cétataḥ } dhruvā́ṇi      M        ◡—   ——◡   —◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: prá tā́m̆ agnír babhasat tigmájambhas tápiṣṭhena šocíṣā yáḥ surā́dhāḥ
prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi
Pada-Pāṭha: pra | tān | agniḥ | babhasat | tigma-jambhaḥ | tapiṣṭhena | šociṣā | yaḥ | su-rādhāḥ | pra | ye | minanti | varuṇasya | dhāma | priyā | mitrasya | cetataḥ | dhruvāṇi
Van Nooten & Holland (2nd ed.): prá tā́m̆ agnír babhasat tigmájambhas tápiṣṭhena šocíṣā yáḥ surā́dhāḥ
prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi [buggy OCR; check source]
Griffith: May he with sharpened teeth, the Bounteous Giver, Agni, consume with flame most fiercely glowing.
Those who regard not Varuna's commandments and the dear stedfast laws of sapient Mitra.
Geldner: Agni, der gut Belohnende, soll scharfzahnig mit glühendster Flamme nach denen Schnappen, die die Satzungen des Varuna, die lieben, bleibenden Satzungen des aufmerksamen Mitra übertreten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search