Rig-Veda 4.003.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ cin naḥ šámiyā agne asyā́      tvám cit naḥ = šámyāḥ! agne-_ asyā́ḥ      M        ◡—   —   —   ◡◡◡   —◡   ——   (11)
b.     ṛtásya bodhi ṛtacit suādhī́ḥ      ṛtásya bodhi = ṛtacit } svādhī́ḥ      M        ◡—◡   —◡   ◡◡—   ◡——   (11)
c.     kadā́ ta ukthā́ sadhamā́diyāni      kadā́ te-_ ukthā́ = sadhamā́dyāni      M        ◡—   ◡   ——   ◡◡—◡—◡   (11)
d.     kadā́ bhavanti sakhiyā́ gṛhé te      kadā́ bhavanti = sakhyā́ } gṛhé-_ te-_      M        ◡—   ◡—◡   ◡◡—   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: tváṃ cin naḥ šámyā agne asyā́ ṛtásya bodhy ṛtacit svādhī́ḥ
kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gṛhé te
Pada-Pāṭha: tvam | cit | naḥ | šamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ | kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te
Van Nooten & Holland (2nd ed.): t<u>váṃ cin naḥ šám<i>yā agne asyā́=ṛtásya bodh<i> ṛtacit s<u>ādhī́=ḥ
kadā́=ta ukthā́=sadhamā́=d<i>yāni kadā́=bhavanti sakh<i>yā́=gṛhé te [buggy OCR; check source]
Griffith: Even as true knower of the Law, O Agni, to this our solemn rite he thou attentive.
When shall thy songs of festival be sung thee? When is thy friendship shown within our dwelling?
Geldner: Fahr von ihnen den Aryaman, Varuna, Mitra, Indra und Vishnu, die Marut und die Asvin her mit schönem Wagen, mit schönen Gaben zu dem Mann, der schöne Opfer bringt, o Agni! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search