Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tuváṃ cin naḥ šámiyā agne asyā́ | tvám cit naḥ = šámyāḥ! agne-_ asyā́ḥ | M | ◡— — — ◡◡◡ —◡ —— | (11) |
b. | ṛtásya bodhi ṛtacit suādhī́ḥ | ṛtásya bodhi = ṛtacit } svādhī́ḥ | M | ◡—◡ —◡ ◡◡— ◡—— | (11) |
c. | kadā́ ta ukthā́ sadhamā́diyāni | kadā́ te-_ ukthā́ = sadhamā́dyāni | M | ◡— ◡ —— ◡◡—◡—◡ | (11) |
d. | kadā́ bhavanti sakhiyā́ gṛhé te | kadā́ bhavanti = sakhyā́ } gṛhé-_ te-_ | M | ◡— ◡—◡ ◡◡— ◡— — | (11) |
Labels: | M: genre M |
Aufrecht: | tváṃ cin naḥ šámyā agne asyā́ ṛtásya bodhy ṛtacit svādhī́ḥ kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gṛhé te |
Pada-Pāṭha: | tvam | cit | naḥ | šamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ | kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te |
Van Nooten & Holland (2nd ed.): | t<u>váṃ cin naḥ šám<i>yā agne asyā́=ṛtásya bodh<i> ṛtacit s<u>ādhī́=ḥ kadā́=ta ukthā́=sadhamā́=d<i>yāni kadā́=bhavanti sakh<i>yā́=gṛhé te [buggy OCR; check source] |
Griffith: | Even as true knower of the Law, O Agni, to this our solemn rite he thou attentive. When shall thy songs of festival be sung thee? When is thy friendship shown within our dwelling? |
Geldner: | Fahr von ihnen den Aryaman, Varuna, Mitra, Indra und Vishnu, die Marut und die Asvin her mit schönem Wagen, mit schönen Gaben zu dem Mann, der schöne Opfer bringt, o Agni! [Google Translate] |
previous stanza | next stanza | back to results | new search