Rig-Veda 3.035.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā      mā́ te-_ hárī+_ = vṛ́ṣaṇā vītápṛṣṭhā      M        —   —   ◡—   ◡◡—   —◡——   (11)
b.     ní rīraman yájamānāso anyé      ní rīraman = yájamānāsaḥ anyé?_      MR        ◡   —◡—   ◡◡——◡   ——   (11)
c.     atiā́yāhi šášvato vayáṃ te      atyā́yāhi = šášvataḥ } vayám te-_      M        ◡◡——◡   —◡—   ◡—   —   (11)
d.     áraṃ sutébhiḥ kṛṇavāma sómaiḥ      áram sutébhiḥ = kṛṇavāma sómaiḥ      M        ◡—   ◡——   ◡◡—◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā ní rīraman yájamānāso anyé
atyā́yāhi šášvato vayáṃ té 'raṃ sutébhiḥ kṛṇavāma sómaiḥ
Pada-Pāṭha: mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye | ati-āyāhi | šašvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ
Van Nooten & Holland (2nd ed.): mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā ní rīraman yájamānāso anyé
at<i>ā́=yāhi šášvato vayáṃ te <á>raṃ sutébhiḥ kṛṇavāma sómaiḥ [buggy OCR; check source]
Griffith: No other worshippers must stay beside them thy Bays, thy vigorous and smooth-backed Coursers.
Pass by them all and hasten onward hither: with Soma pressed we will prepare to feast thee.
Geldner: Nicht sollen andere Opferer deine falben Hengste, die geradrückigen, anhalten. Fahr an allen vorüber, wir wollen es dir mit dem ausgepressten Soma recht machen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search