Rig-Veda 3.014.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mitráš ca túbhyaṃ váruṇaḥ sahasvo      mitráḥ ca túbhyam = váruṇaḥ } sahasvaḥ      M        ——   ◡   ——   ◡◡—   ◡——   (11)
b.     ágne víšve marútaḥ sumnám arcan      ágne-_ víšve?_ = marútaḥ sumnám arcan      M        ——   ——   ◡◡—   —◡   ——   (11)
c.     yác chocíṣā sahasas putra tíṣṭhā      yát šocíṣā = sahasaḥ putra tíṣṭhāḥ      M        —   —◡—   ◡◡—   —◡   ——   (11)
d.     abhí kṣitī́ḥ pratháyan sū́riyo nṝ́n      abhí kṣitī́ḥ = pratháyan sū́ryaḥ nṝ́n      M        ◡—   ◡—   ◡◡—   —◡—   —   (11)

Labels:M: genre M  
Aufrecht: mitráš ca túbhyaṃ váruṇaḥ sahasvó 'gne víšve marútaḥ sumnám arcan
yác chocíṣā sahasas putra tíṣṭhā abhí kṣitī́ḥ pratháyan sū́ryo nṝ́n
Pada-Pāṭha: mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | višve | marutaḥ | sumnam | arcan | yat | šociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn
Van Nooten & Holland (2nd ed.): mitráš ca túbhyaṃ váruṇaḥ sahasvo <á>gne víšve maṛ́taḥ sumnám arcan
yác chocíṣā sahasas putra tíṣṭhā abhí kṣitī́=ḥ pratháyan sū́=r<i>yo nṝ́n [buggy OCR; check source]
Griffith: To thee, strong Agni! Varuna and Mitra and all the Maruts sang a song of triumph,
What time unto the people's lands thou camest, spreading them as the Sun of men, with lustre.
Geldner: Mitra und Varuna, alle Marut singen die Wohlwollen ein, übermächtiger Agni, dass du, o Sohn der Kraft, mit deiner Flamme aufstehen mögest, über die Länder, sie ausbreitend, die Sonne der Männer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search