Rig-Veda 3.005.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mitró agnír bhavati yát sámiddho      mitráḥ agníḥ = bhavati yát } sámiddhaḥ      M        —◡   ——   ◡◡◡   —   ◡——   (11)
b.     mitró hótā váruṇo jātávedāḥ      mitráḥ hótā = váruṇaḥ jātávedāḥ      M        ——   ——   ◡◡—   —◡——   (11)
c.     mitró adhvaryúr iṣiró dámūnā      mitráḥ adhvaryúḥ = iṣiráḥ } dámūnāḥ      M        —◡   ——◡   ◡◡—   ◡——   (11)
d.     mitráḥ síndhūnām utá párvatānām      mitráḥ síndhūnām = utá párvatānām      M        ——   ———   ◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: mitró agnír bhavati yát sámiddho mitró hótā váruṇo jātávedāḥ
mitró adhvaryúr iṣiró dámūnā mitráḥ síndhūnām utá párvatānām
Pada-Pāṭha: mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jata-vedāḥ | mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām
Van Nooten & Holland (2nd ed.): mitró agnír bhavati yát sámiddho mitró hótā váruṇo jātávedāḥ
mitró adhvaryúr iṣiró dámūnā mitráḥ síndhūnām utá párvatānām [buggy OCR; check source]
Griffith: Agni is Mitra when enkindled duly, Mitra as Priest, Varuna, Jatavedas;
Mitra as active minister, and House-Friend, Mitra of flowing rivers and of mountains.
Geldner: Agni wird Mitra, wenn er angezündet ist; Mitra ist er als Hotri, Varuna als Jatavedas. Als eifriger Adhvaryu, als Hausgebieter ist er Mitra, Mitra der Flüsse und Berge. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search