Rig-Veda 3.005.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     práti agnír uṣásaš cékitāno      práti agníḥ = uṣásaḥ cékitānaḥ      M        ◡◡   —◡   ◡◡—   —◡——   (11)
b.     ábodhi vípraḥ padavī́ḥ kavīnā́m      ábodhi vípraḥ = padavī́ḥ } kavīnā́m      M        ◡—◡   ——   ◡◡—   ◡——   (11)
c.     pṛthupā́jā devayádbhiḥ sámiddho      pṛthupā́jāḥ = devayádbhiḥ } sámiddhaḥ      M        ◡◡——   —◡——   ◡——   (11)
d.     ápa dvā́rā támaso váhnir āvaḥ      ápa dvā́rā = támasaḥ váhniḥ āvar      M        ◡—   ——   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: práty agnír uṣásaš cékitānó 'bodhi vípraḥ padavī́ḥ kavīnā́m
pṛthupā́jā devayádbhiḥ sámiddhó 'pa dvā́rā támaso váhnir āvaḥ
Pada-Pāṭha: prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām | pṛthu-pājāḥ | devayat-bhiḥ | samiddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvar ity āvaḥ
Van Nooten & Holland (2nd ed.): prát<i> agnír uṣásaš cékitāno <á>bodhi vípraḥ padavī́=ḥ kavīnā́=m
pṛthupā́=jā devayádbhiḥ sámiddho <á>pa dvā́=rā támaso váhnir āvaḥ [buggy OCR; check source]
Griffith: AGNI who shines against the Dawns is wakened. The holy Singer who precedes the sages.
With far-spread lustre, kindled by the pious, the Priest hath thrown both gates of darkness open.
Geldner: Den Morgenröten entgegen ist Agni prangend erwacht, der beredte Pfadspürer der Seher. Mit breiter Gestalt, von den Gottergebenen entzündet, hat der Wagenlenker des Opfers das Tor der Finsternis geöffnet. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search