Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | prá dī́dhitir višvávārā jigāti | prá dī́dhitiḥ = višvávārā } jigāti | M | ◡ —◡— —◡—— ◡—◡ | (11) |
b. | hótāram iḷáḥ prathamáṃ yájadhyai | hótāram iḷáḥ = prathamám } yájadhyai | M | ——◡ ◡— ◡◡— ◡—— | (11) |
c. | ácchā námobhir vṛṣabháṃ vandádhyai | ácchā+ námobhiḥ = vṛṣabhám } vandádhyai | M | —— ◡—— ◡◡— ——— | (11) |
d. | sá devā́n yakṣad iṣitó yájīyān | sá devā́n yakṣat = iṣitáḥ } yájīyān | M | ◡ —— —◡ ◡◡— ◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | prá dī́dhitir višvávārā jigāti hótāram iḷáḥ prathamáṃ yájadhyai áchā námobhir vṛṣabháṃ vandádhyai sá devā́n yakṣad iṣitó yájīyān |
Pada-Pāṭha: | pra | dīdhitiḥ | višva-vārā | jigāti | hotāram | iḷaḥ | prathamam | yajadhyai | accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān |
Van Nooten & Holland (2nd ed.): | prá dī́dhitir višvávārā jigāti hótāram iḷáḥ prathamáṃ yájadhyai áchā námobhir vṛṣabháṃ vandádhyai sá devā́=n yakṣad iṣitó yájīyān [buggy OCR; check source] |
Griffith: | The thought that bringeth every boon proceedeth to worship first the Priest of the libation, That we may greet the Strong One with our homage. Urged, may he bring the Gods, best Sacrificer. |
Geldner: | Die Andacht, von allen begehrt, schickt sich an, den Opferpriester der Schmalzspende zuerst zu verehren, den Bullen unter Verbeugungen herzuschmeicheln. Als bester Opferer aufgefordert möge er die Götter verehren. [Google Translate] |
previous stanza | next stanza | back to results | new search