Rig-Veda 3.003.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vaišvānarásya daṃsánābhiyo bṛhád      vaišvānarásya = daṃsánābhyaḥ bṛhát      M        ——◡—◡   —◡—◡—   ◡—   (12)
b.     áriṇād ékaḥ suapasyáyā kavíḥ      áriṇāt ékaḥ = svapasyáyā kavíḥ      M        ◡◡—   ——   ◡◡—◡—   ◡—   (12)
c.     ubhā́ pitárā maháyann ajāyata      ubhā́ pitárā = maháyan } ajāyata      M        ◡—   ◡◡—   ◡◡—   ◡—◡◡   (12)
d.     agnír dyā́vāpṛthivī́ bhū́riretasā      agníḥ dyā́vā =pṛthivī́+_ bhū́riretasā      M        ——   ——◡◡—   —◡—◡—   (12)

Labels:M: genre M  
Aufrecht: vaišvānarásya daṃsánābhyo bṛhád áriṇād ékaḥ svapasyáyā kavíḥ
ubhā́ pitárā maháyann ajāyatāgnír dyā́vāpṛthivī́ bhū́riretasā
Pada-Pāṭha: vaišvānarasya | daṃsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ | ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā
Van Nooten & Holland (2nd ed.): vaišvānarásya daṃsánābh<i>yo bṛhád áriṇād ékaḥ s<u>apasyáyā kavíḥ
ubhā́=pitárā maháyann ajāyat<a> <a>gnír dyā́=vāpṛthivī́=bhū́=riretasā [buggy OCR; check source]
Griffith: By his great skill the Sage alone hath brought to pass a great deed, mightier than Vaisvanara's wondrous acts.
Agni sprang into being, magnifying both his Parents, Heaven and Earth, rich in prolific seed.
Geldner: Aus den Meisterkräften des Vaisvanara liess der einzige Seher mit schöner Schöpferkraft den hehren Samen fliessen. Beide Eltern, die samenreichen Himmel und Erde, erhöhend wurde Agni geboren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search