Rig-Veda 3.003.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     váišvānara táva dhā́māni ā́ cake      váišvānara = táva dhā́māni ā́ cake-_      M        ——◡◡   ◡◡   ——◡   —   ◡—   (12)
b.     yébhiḥ suvarvíd ábhavo vicakṣaṇa      yébhiḥ svarvít = ábhavaḥ } vicakṣaṇa      M        ——   ◡—◡   ◡◡—   ◡—◡◡   (12)
c.     jātá ā́pṛṇo bhúvanāni ródasī      jātáḥ ā́ apṛṇaḥ = bhúvanāni ródasī+_      M        —◡   —◡—   ◡◡—◡   —◡—   (12)
d.     ágne tā́ víšvā paribhū́r asi tmánā      ágne-_ tā́ víšvā = paribhū́ḥ } asi tmánā      M        ——   —   ——   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: váišvānara táva dhā́māny ā́ cake yébhiḥ svarvíd ábhavo vicakṣaṇa
jātá ā́pṛṇo bhúvanāni ródasī ágne tā́ víšvā paribhū́r asi tmánā
Pada-Pāṭha: vaišvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa | jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | višvā | pari-bhūḥ | asi | tmanā
Van Nooten & Holland (2nd ed.): váišvānara táva dhā́mān<i> ā́=cake yébhiḥ s<u>varvíd bhavo vicakṣaṇa
jātá ā́pṛṇo bhúvanāni ródasī ágne tā́ víšvā paribhū́r asi tmánā [buggy OCR; check source]
Griffith: I celebrate thy glories, O Vaisvanara, wherewith thou, O farsighted God, has found the light.
Thou filledst at thy birth both worlds, the earth and heaven: all this, O Agni, hast thou compassed of thyself.
Geldner: Vaisvanara! Deine Eigenschaften wünsche ich mir, durch die du Hellsehender der Erfinder des Himmelslichtes wardst. Eben geboren hast du die Welten, Himmel und Erde erfüllt. Agni! Alle diese Welten umspannst du in eigner Person. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search