Rig-Veda 3.002.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vaišvānaráḥ pratnáthā nā́kam ā́ruhad      vaišvānaráḥ = pratnáthā nā́kam ā́ aruhat      M        ——◡—   —◡—   —◡   —◡—   (12)
b.     divás pṛṣṭhám bhándamānaḥ sumánmabhiḥ      diváḥ pṛṣṭhám = bhándamānaḥ } sumánmabhiḥ      M        ◡—   ——   —◡——   ◡—◡—   (12)
c.     sá pūrvaváj janáyañ jantáve dhánaṃ      sá pūrvavát = janáyan jantáve?_ dhánam      M        ◡   —◡—   ◡◡—   —◡—   ◡—   (12)
d.     samānám ájmam pári eti jā́gṛviḥ      samānám ájmam = pári eti jā́gṛviḥ      M        ◡—◡   ——   ◡◡   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: vaišvānaráḥ pratnáthā nā́kam ā́ruhad divás pṛṣṭhám bhándamānaḥ sumánmabhiḥ
sá pūrvaváj janáyañ jantáve dhánaṃ samānám ájmam páry eti jā́gṛviḥ
Pada-Pāṭha: vaišvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ | saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ
Van Nooten & Holland (2nd ed.): vaišvānaráḥ pratnáthā nā́kam ā́ruhad divás pṛṣṭhám bhándamānaḥ sumánmabhiḥ
sá pūrvaváj janáyañ jantáve dhánaṃ samānám ájmam pár<i> eti jā́=gṛviḥ [buggy OCR; check source]
Griffith: Vaisvanara, as of old, mounted the cope of heaven, heaven's ridge, well greeted, by those skilled in noble songs.
He, as of old, producing riches for the folk, still watchful, traversesthe common way again.
Geldner: Vaisvanara hat in alter Weise das Firmament erstiegen, zum Rücken des Himmels, von den Sinnreichen beneidet. Wie früher dem Menschen Reichtum schaffend zieht er wachsam im Kreise die gleiche Bahn. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search