Rig-Veda 3.002.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vaišvānarā́ya dhiṣáṇām ṛtāvṛ́dhe      vaišvānarā́ya = dhiṣáṇām } ṛtāvṛ́dhe?_      M        ——◡—◡   ◡◡—   ◡—◡—   (12)
b.     ghṛtáṃ ná pūtám agnáye janāmasi      ghṛtám ná+_ pūtám = agnáye-_ } janāmasi      M        ◡—   ◡   —◡   —◡—   ◡—◡◡   (12)
c.     dvitā́ hótāram mánuṣaš ca vāgháto      dvitā́ hótāram = mánuṣaḥ } ca vāghátaḥ      M        ◡—   ———   ◡◡—   ◡   —◡—   (12)
d.     dhiyā́ ráthaṃ ná kúlišaḥ sám ṛṇvati      dhiyā́ rátham ná+_ = kúlišaḥ } sám ṛṇvati      M        ◡—   ◡—   ◡   ◡◡—   ◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: vaišvānarā́ya dhiṣáṇām ṛtāvṛ́dhe ghṛtáṃ ná pūtám agnáye janāmasi
dvitā́ hótāram mánuṣaš ca vāgháto dhiyā́ ráthaṃ ná kúlišaḥ sám ṛṇvati
Pada-Pāṭha: vaišvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi | dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kulišaḥ | sam | ṛṇvati
Van Nooten & Holland (2nd ed.): vaišvānarā́ya dhiṣáṇām ṛtāvṛ́dhe ghṛtáṃ ná pūtám agnáye janāmasi
dvitā́ hótāram mánuṣaš ca vāgháto dhiyā́ ráthaṃ ná kúlišaḥ sám ṛṇvati [buggy OCR; check source]
Griffith: To him, Vaisvanara, who strengthens Holy Law, to Agni we present our praise like oil made pure.
With thoughtful insight human priests bring him anear, our Herald from of old, as an axe forms a car.
Geldner: Für Agni Vaisvanara, den Mehrer der Wahrheit, schaffen wir ein Werk, abgeklärt wie Schmalz. Abermals bringen ihn, der der Hotri auch des Manu war, die Priester mit Kunst zustande wie das Beil den Wagen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search