Rig-Veda 2.031.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asmā́kam mitrāvaruṇāvataṃ rátham      asmā́kam mitrā =varuṇā avatam rátham      M        ———   ——◡◡—◡—   ◡—   (12)
b.     ādityái rudráir vásubhiḥ sacābhúvā      ādityáiḥ rudráiḥ = vásubhiḥ } sacābhúvā      M        ———   ——   ◡◡—   ◡—◡—   (12)
c.     prá yád váyo ná páptan vásmanas pári      prá yát váyaḥ ná+_ = páptan vásmanaḥ pári      M        ◡   —   ◡—   ◡   ——   —◡—   ◡◡   (12)
d.     šravasyávo hṛ́ṣīvanto vanarṣádaḥ      šravasyávaḥ = hṛ́ṣīvantaḥ } vanarṣádaḥ      M        ◡—◡—   ◡———   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: asmā́kam mitrāvaruṇāvataṃ rátham ādityái rudráir vásubhiḥ sacābhúvā
prá yád váyo ná páptan vásmanas pári šravasyávo hṛ́ṣīvanto vanarṣádaḥ
Pada-Pāṭha: asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | šravasyavaḥ | hṛṣīvantaḥ | vana-sadaḥ
Van Nooten & Holland (2nd ed.): asmā́kam mitrāvaruṇāvataṃ rátham ādityái rudráir vásubhiḥ sacābhúvā
prá yád váyo ná páptan vásmanas pári šravasyávo hṛ́ṣīvanto vanarṣádaḥ [buggy OCR; check source]
Griffith: HELP, Varuna and Mitra, O ye Twain allied with Vasus, Rudras, and Adityas, help our car,
That, as the wild birds of the forest from their home, our horses may fly forth, glad, eager for renown.
Geldner: Unseren Wagen bevorzuget, Mitra, und Varuna, im Bunde mit den Aditya' s, den Rudra' s, den Vasu' s, wenn sie davonfliegen wie Vögel aus dem Neste, ruhmbegierig, kampffroh, im Holze sitzend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search