Rig-Veda 2.027.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imáṃ stómaṃ sákratavo me adyá      imám stómam = sákratavaḥ } me-_ adyá      M        ◡—   ——   —◡◡—   ◡   —◡   (11)
b.     mitró aryamā́ váruṇo juṣanta      mitráḥ aryamā́ = váruṇaḥ } juṣanta      M        —◡   —◡—   ◡◡—   ◡—◡   (11)
c.     ādityā́saḥ šúcayo dhā́rapūtā      ādityā́saḥ = šúcayaḥ dhā́rapūtāḥ      M        ————   ◡◡—   —◡——   (11)
d.     ávṛjinā anavadyā́ áriṣṭāḥ      ávṛjināḥ = anavadyā́ḥ } áriṣṭāḥ      M        ◡◡◡◡   ◡◡—◡   ◡——   (11)

Labels:M: genre M  
Aufrecht: imáṃ stómaṃ sákratavo me adyá mitró aryamā́ váruṇo juṣanta
ādityā́saḥ šúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ
Pada-Pāṭha: imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta | ādityāsaḥ | šucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ
Van Nooten & Holland (2nd ed.): imáṃ stómaṃ sákratavo me adyá mitró aryamā́ váruṇo juṣanta
ādityā́saḥ šúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ [buggy OCR; check source]
Griffith: With one accord may Aryaman and Mitra and Varuna this day accept this praise-song-
Adityas bright and pure as streams of water, free from all guile and falsehood, blameless, perfect.
Geldner: An diesem Loblied von mir sollen heute einmütig Mitra, Aryaman, Varuna Gefallen finden, die reinen Aditya' s, die lauter wie die Somagüsse, die ohne Falsch, ohne Makel, ohne Schaden sind. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search