Rig-Veda 1.156.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tám asya rā́jā váruṇas tám ašvínā      tám asya rā́jā = váruṇaḥ } tám ašvínā      M        ◡   —◡   ——   ◡◡—   ◡   —◡—   (12)
b.     krátuṃ sacanta mā́rutasya vedhásaḥ      krátum sacanta = mā́rutasya vedhásaḥ      M        ◡—   ◡—◡   —◡—◡   —◡—   (12)
c.     dādhā́ra dákṣam uttamám aharvídaṃ      dādhā́ra dákṣam = uttamám } aharvídam      M        ——◡   —◡   —◡◡   ◡—◡—   (12)
d.     vrajáṃ ca víṣṇuḥ sákhivām̆ aporṇuté      vrajám ca víṣṇuḥ = sákhivān } aporṇuté?_      M        ◡—   ◡   ——   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: tám asya rā́jā váruṇas tám ašvínā krátuṃ sacanta mā́rutasya vedhásaḥ
dādhā́ra dákṣam uttamám aharvídaṃ vrajáṃ ca víṣṇuḥ sákhivām̆ aporṇuté
Pada-Pāṭha: tam | asya | rājā | varuṇaḥ | tam | ašvinā | kratum | sacanta | mārutasya | vedhasaḥ | dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | vrjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute
Van Nooten & Holland (2nd ed.): tám asya rā́jā váruṇas tám ašvínā krátuṃ sacanta mā́rutasya vedhásaḥ
dādhā́ra dákṣam uttamám aharvídaṃ vrajáṃ ca víṣṇuḥ sákhivām̆ aporṇuté [buggy OCR; check source]
Griffith: The Sovran Varuna and both the Asvins wait on this the will of him who guides the Marut host.
Visnu hath power supreme and might that finds the day, and with his Friend unbars the stable of the kine.
Geldner: Diesem seinem Ratschluss, des Meisters der marutischen Schar, folgen König Varuna, ihm die Asvin. Er besitzt höchsten Verstand, der den richtigen Tag ausfindig macht, wenn Vishnu in Begleitung des Freundes den Rinderpferch aufschliesst. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search