Rig-Veda 1.141.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tváyā hí agne váruṇo dhṛtávrato      tváyā hí agne-_ = váruṇaḥ } dhṛtávrataḥ      M        ◡—   ◡   ——   ◡◡—   ◡—◡—   (12)
b.     mitráḥ šāšadré aryamā́ sudā́navaḥ      mitráḥ šāšadré?_ = aryamā́ } sudā́navaḥ      M        ——   ——◡   —◡—   ◡—◡—   (12)
c.     yát sīm ánu krátunā višváthā vibhúr      yát sīm ánu = krátunā višváthā vibhúḥ      M        —   —   ◡—   ◡◡—   —◡—   ◡—   (12)
d.     arā́n ná nemíḥ paribhū́r ájāyathāḥ      arā́n ná+_ nemíḥ = paribhū́ḥ } ájāyathāḥ      M        ◡—   ◡   ——   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: tváyā hy a |gne váruṇo dhṛtávrato mitráḥ šāšadré aryamā́ sudā́navaḥ
yát sīm ánu krátunā višváthā vibhúr arā́n ná nemíḥ paribhū́r ájāyathāḥ
Pada-Pāṭha: tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | šāšadre | aryamā | su-dānavaḥ | yat | sīm | anu | kratunā | višva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ
Van Nooten & Holland (2nd ed.): tváyā h<í> agne váruṇo dhṛtávrato mitráḥ šāšadṛ́ aryamā́=sudā́=navaḥ
yát sīm ánu krátunā višváthā vibhúr arā́n ná nemíḥ paribhū́r ájāyathāḥ [buggy OCR; check source]
Griffith: By thee, O Agni, Varuna who guards the Law, Mitra and Aryaman, the Bounteous, are made strong;
For, as the felly holds the spokes, thou with thy might pervading hast been born encompassing them round.
Geldner: Denn durch dich, Agni, haben Varuna, der Gesetzeshüter, Mitra und Aryaman, die Gabenschönen, Selbstvertrauen bekommen, sobald du geboren wardst, durch Umsicht allem gewachsen, wie der Radkranz die Speichen alles umschliessend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search