Rig-Veda 1.141.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     nír yád īm budhnā́n mahiṣásya várpasa      níḥ yát īm budhnā́t = mahiṣásya várpasaḥ      M        —   ◡   —   ——   ◡◡—◡   —◡◡   (12)
b.     īšānā́saḥ šávasā kránta sūráyaḥ      īšānā́saḥ = šávasā kránta sūráyaḥ      M        ————   ◡◡—   —◡   —◡—   (12)
c.     yád īm ánu pradívo mádhva ādhavé      yát īm ánu = pradívaḥ mádhvaḥ ādhavé?_      M        ◡   —   ◡—   ◡◡—   —◡   —◡—   (12)
d.     gúhā sántam mātaríšvā mathāyáti      gúhā sántam = mātaríšvā } mathāyáti      M        ◡—   ——   —◡——   ◡—◡◡   (12)

Labels:M: genre M  
Aufrecht: nír yád īm budhnā́n mahiṣásya várpasa īšānā́saḥ šávasā kránta sūráyaḥ
yád īm ánu pradívo mádhva ādhavé gúhā sántam mātaríšvā mathāyáti
Pada-Pāṭha: niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īšānāsaḥ | šavasā | kranta | sūrayaḥ | yat | īm | anu | pra-divaḥ | madhvaḥ | ādhave | guhā | santam | mātarišvā | mathāyati
Van Nooten & Holland (2nd ed.): nír yád īm budhnā́n mahiṣásya várpasa īšānā́saḥ šávasā kránta sūráyaḥ
yád īm ánu pradívo mádhva ādhavé gúhā sántam mātaríšvā mathāyáti [buggy OCR; check source]
Griffith: What time from out the deep, from the Steer's wondrous form, the Chiefs who had the power produced him with their strength;
When Matarisvan rubbed forth him who lay concealed, for mixture of the sweet drink, in the days of old.
Geldner: Als ihn die mächtigen Herren von der Tiefe, von der Gestalt des Büffels mit Kraft losmachten, sobald Matarisvan ihn ausreibt, der seit langem im Rührgefäss des Süsstranks verborgen war; [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search