Rig-Veda 1.139.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yád dha tyán mitrāvaruṇāv ṛtā́d ádhi      yát ha tyát mitrā =varuṇau } ṛtā́t ádhi      M        —   —   —   ——◡◡—   ◡—   ◡◡   (12)
b.     ādadā́the ánṛtaṃ svéna manyúnā      ādadā́the?_ = ánṛtam svéna manyúnā      M        —◡—◡   ◡◡—   —◡   —◡—   (12)
c.     dákṣasya svéna manyúnā      dákṣasya svéna manyúnā      M        ———   —◡   —◡—   (8)
d.     yuvór itthā́dhi sádmasu      yuvóḥ itthā́ ádhi sádmasu      M        ◡—   ——◡   —◡◡   (8)
e.     ápašyāma hiraṇyáyam      ápašyāma hiraṇyáyam      M        ◡——◡   ◡—◡—   (8)
f.     dhībhíš caná mánasā svébhir akṣábhiḥ      dhībhíḥ caná = mánasā svébhiḥ akṣábhiḥ      M        ——   ◡◡   ◡◡—   —◡   —◡—   (12)
g.     sómasya svébhir akṣábhiḥ      sómasya svébhiḥ akṣábhiḥ      M        ———   —◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: yád dha tyán mitrāvaruṇāv ṛtā́d ádhy ādadā́the ánṛtaṃ svéna manyúnā dákṣasya svéna manyúnā
yuvór itthā́dhi sádmasv ápašyāma hiraṇyáyam
dhībhíš caná mánasā svébhir akṣábhiḥ sómasya svébhir akṣábhiḥ
Pada-Pāṭha: yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadātheity ādadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā | yuvoḥ | itthā | adhi | sadma-su | apašyāma | hiraṇyayam | dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ
Van Nooten & Holland (2nd ed.): yád dha tyán mitrāvaruṇāv ṛtā́=d ádh<i> ādadā́=the ánṛtaṃ svéna manyúnā̀
dákṣasya svéna manyúnā
yuvór itthā́=dhi sádmas<u> ápašyāma hiraṇyáyam
dhībhíš caná mánasā svébhir akṣábhiḥ sómasya svébhir akṣábhiḥ [buggy OCR; check source]
Griffith: Then may our holy songs go forward on their way, our songs as' twere unto the Gods.
As there ye, Mitra, Varuna, above the true have taken to yourselves the untrue with your mind, with wisdom's mental energy,
Geldner: Als ihr beide, Mitra und Varuna, da vom Rechten das Unrechte wegnahmet mit eurem Eifer, mit dem eurer Willenskraft eignen Eifer, da sahen wir dort an euren Sitzen, den goldenen Stuhl, wenn auch nur im Gedanken, im Geiste, mit eigenen Augen, durch die eigenen Augen des Soma. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search