Rig-Veda 1.122.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     catvā́ro mā mašaršā́rasya šíšvas      catvā́raḥ mā = mašaršā́rasya šíšvaḥ      M        ———   —   ◡———◡   ——   (11)
b.     tráyo rā́jña ā́yavasasya jiṣṇóḥ      tráyaḥ rā́jñaḥ = ā́yavasasya jiṣṇóḥ      M        ◡—   —◡   —◡◡—◡   ——   (11)
c.     rátho vām mitrāvaruṇā dīrghā́psāḥ      ráthaḥ vām mitrā =varuṇā } dīrghā́psāḥ      M        ◡—   —   ——◡◡—   ———   (11)
d.     syū́magabhastiḥ suúro ná adyaut      syū́magabhastiḥ = sū́raḥ } ná+_ adyaut      M        —◡◡——   ◡◡—   ◡   ——   (11)

Labels:M: genre M  
Aufrecht: catvā́ro mā mašaršā́rasya šíšvas tráyo rā́jña ā́yavasasya jiṣṇóḥ
rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut
Pada-Pāṭha: catvāraḥ | mā | mašaršārasya | šišvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ | rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut
Van Nooten & Holland (2nd ed.): catvā́ro mā mašaršā́rasya šíšvas tráyo rā́jña ā́yavasasya jiṣṇóḥ
rátho vām mitrāvaruṇā dīrghā́=psāḥ syū́=magabhastiḥ sū́=ro n<á> <a>dyaut [buggy OCR; check source]
Griffith: Four youthful sons of Masarsara vex me, three, of the king, the conquering Ayavasa.
Now like the Sun, O Varuna and Mitra, your car hath shone, long-shaped and reined with splendour.
Geldner: Die vier Fohlen des Masarsara, die drei des siegreichen Königs Ayavasa erfreuten mich. Euer beider Wagen, Mitra und Varuna, mit langem Vorderteil, bei dem die Zügel die Hände, die Strahlen bilden, erstrahle wie die Sonne [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search