Rig-Veda 1.122.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asyá stuṣe máhimaghasya rā́dhaḥ      asyá stuṣe-_ = máhimaghasya rā́dhaḥ      M        ——   ◡—   ◡◡◡—◡   ——   (11)
b.     sácā sanema náhuṣaḥ suvī́rāḥ      sácā sanema = náhuṣaḥ } suvī́rāḥ      M        ◡—   ◡—◡   ◡◡—   ◡——   (11)
c.     jáno yáḥ pajrébhiyo vājínīvān      jánaḥ yáḥ pajrébhyaḥ vājínīvān      M        ◡—   —   ——◡—   —◡——   (11)
d.     ášvāvato rathíno máhya sūríḥ      ášvāvataḥ = rathínaḥ máhyam sūríḥ      M        ——◡—   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ
jáno yáḥ pajrébhyo vājínīvān ášvāvato rathíno máhyaṃ sūríḥ
Pada-Pāṭha: asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ | janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | ašva-vataḥ | rathinaḥ | mahyam | sūr iḥ
Van Nooten & Holland (2nd ed.): asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ
jáno yáḥ pajṛ́bh<i>yo vājínīvān ášvāvato rathíno máhya@ sūríḥ [buggy OCR; check source]
Griffith: Praised is the gift of him the very wealthy: may we enjoy it, men with hero children:
His who hath many gifts to give the Pajras, a chief who makes me rich in cars and horses.
Geldner: Gepriesen wird die Ehrengabe dieses Gross - Spenders. Wir Meister sollen gemeinsam die Gabe des Nahus empfangen. Der Mann, der für die Pajra ` s ein Belohner ist, der Patron gab mir die in Rossen und Wagen bestehenden Belohnungen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search