Rig-Veda 1.122.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá tyā́ me yašásā švetanā́yai      utá tyā́ me-_ = yašásā švetanā́yai      M        ◡—   —   —   ◡◡—   —◡——   (11)
b.     viyántā pā́ntā aušijó huvádhyai      vyántā pā́ntā = aušijáḥ } huvádhyai      M        ◡——   —◡   —◡—   ◡——   (11)
c.     prá vo nápātam apáāṃ kṛṇudhvam      prá vaḥ nápātam = apā́m } kṛṇudhvam      M        ◡   —   ◡—◡   ◡◡—   ◡——   (11)
d.     prá mātárā | rāspinásya āyóḥ      prá mātárā rāspinásya āyóḥ      M        ◡   —◡—   |   —◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: utá tyā́ me yašásā švetanā́yai vyántā pā́ntaušijó huvádhyai
prá vo nápātam apā́ṃ kṛṇudhvam prá mātárā rāspinásyāyóḥ
Pada-Pāṭha: uta | tyā | me | yašasā | švetanāyai | vyantā | pāntā | aušijaḥ | huvadhyai | pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ
Van Nooten & Holland (2nd ed.): utá tyā́=me yašásā švetanā́=yai v<i>yántā pā́=nt<ā> aušijó huvádhyai
prá vo nápātam apáaṃ kṛṇudhvam prá mātárā [buggy OCR; check source]
Griffith: And Ausija shall call for me that famous Pair who enjoy and drink, who come to brighten.
Set ye the Offspring of the Floods before you; both Mothers of the Living One who beameth.
Geldner: Und diese beiden Hochgeehrten, die mit Lust trinken, will ich, der Usij Sohn, mir zur Frühmesse rufen. Lasset dem Apam Napat den Vortritt bei euch und den beiden Müttern des...... Ayu! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search