Rig-Veda 1.106.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índram mitráṃ váruṇam agním ūtáye      índram mitrám = váruṇam agním ūtáye-_      M        ——   ——   ◡◡◡   —◡   —◡—   (12)
b.     mā́rutaṃ šárdho áditiṃ havāmahe      mā́rutam šárdhaḥ = áditim } havāmahe-_      M        —◡—   —◡   ◡◡—   ◡—◡—   (12)
c.     ráthaṃ ná durgā́d vasavaḥ sudānavo      rátham ná+_ durgā́t = vasavaḥ } sudānavaḥ      M        ◡—   ◡   ——   ◡◡—   ◡—◡—   (12)
d.     víšvasmān no áṃhaso níṣ pipartana      víšvasmāt naḥ = áṃhasaḥ níḥ } pipartana      M        ———   ◡   —◡—   —   ◡—◡◡   (12)

Labels:M: genre M  
Aufrecht: índram mitráṃ váruṇam agním ūtáye mā́rutaṃ šárdho áditiṃ havāmahe
ráthaṃ ná durgā́d vasavaḥ sudānavo víšvasmān no áṃhaso níṣ pipartana
Pada-Pāṭha: indram | mitram | varuṇam | agnim | ūtaye | mārutam | šardhaḥ | aditim | havāmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | višvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana
Van Nooten & Holland (2nd ed.): índram mitráṃ váruṇam agním ūtáye mā́rutaṃ šárdho áditiṃ havāmahe
ráthaṃ ná durgā́d vasavaḥ sudānavo víšvasmān no áṃhaso níṣ pipartana [buggy OCR; check source]
Griffith: CALL we for aid on Indra, Mitra, Varuna and Agni and the Marut host and Aditi.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.
Geldner: Indra, Mitra, Varuna, Agni, die marutische Heerschar, die Aditi rufen wir zum Beistand. Wie einen Wagen aus unfahrbarem Wege, so helfet uns aus aller Not heraus, ihr freigebigen Götter! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search