Rig-Veda 1.102.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     višvā́héndro adhivaktā́ no astu      višvā́hā índraḥ = adhivaktā́ } naḥ astu      MR        ———◡   ◡◡——   ◡   —◡   (11)
b.     áparihvṛtāḥ sanuyāma vā́jam      áparihvṛtāḥ = sanuyāma vā́jam      MR        ◡◡—◡—   ◡◡—◡   ——   (11)
c.     tán no mitró váruṇo māmahantām      tát naḥ mitráḥ = váruṇaḥ māmahantām      MR        —   —   ——   ◡◡—   —◡——   (11)
d.     áditiḥ síndhuḥ pṛthiví' utá dyáuḥ      áditiḥ síndhuḥ = pṛthivī́?_ } utá dyáuḥ      MR        ◡◡—   ——   ◡◡◡   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: višvā́héndro adhivaktā́ no astv áparihvṛtāḥ sanuyāma vā́jam
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ
Pada-Pāṭha: višvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ
Van Nooten & Holland (2nd ed.): višvā́=héndro adhivaktā́=no ast<u> áparihvṛtāḥ sanuyāma vā́=jam
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ [buggy OCR; check source]
Griffith: May Indra evermore be our Protector, and unimperilled may we win the booty.
This prayer of ours may Varuna grant and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner: Alle Tage soll uns Indra ein Fürsprecher sein. Unentwegt wollen wir den Siegerpreis gewinnen. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search