Rig-Veda 1.094.16

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá tvám agne saubhagatvásya vidvā́n      sá tvám agne-_ = saubhagatvásya vidvā́n      M        —   ◡   ——   —◡——◡   ——   (11)
b.     asmā́kam ā́yuḥ prá tirehá deva      asmā́kam ā́yuḥ = prá tira ihá deva      M        ——◡   ——   ◡   ◡—◡   —◡   (11)
c.     tán no mitró váruṇo māmahantām      tát naḥ mitráḥ = váruṇaḥ māmahantām      M        —   —   ——   ◡◡—   —◡——   (11)
d.     áditiḥ síndhuḥ pṛthiví' utá dyáuḥ      áditiḥ síndhuḥ = pṛthivī́?_ } utá dyáuḥ      M        ◡◡—   ——   ◡◡◡   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: sá tvám agne saubhagatvásya vidvā́n asmā́kam ā́yuḥ prá tirehá deva
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ
Pada-Pāṭha: saḥ | tvam | agne | saubhaga-tvasya | vidvān | asmākam | āyuḥ | pra | tira | iha | deva | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ
Van Nooten & Holland (2nd ed.): sá tvám agne saubhagatvásya vidvā́n asmā́kam ā́yuḥ prá tirehá deva
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ [buggy OCR; check source]
Griffith: Such, Agni, thou who knowest all good fortune, God, lengthen here the days of our existence.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner: Du, Agni, weisst, was Glück ist; verlängere du Gott unser Leben hier! Das sollen uns Mitra, Varuna gewähren, Aditi, die Sindhu, Erde und der Himmel! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search