Rig-Veda 1.094.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ayám mitrásya váruṇasya dhā́yase      ayám mitrásya = váruṇasya dhā́yase-_      M        ◡—   ——◡   ◡◡—◡   —◡—   (12)
b.     avayātā́m marútāṃ héḷo ádbhutaḥ      avayātā́m = marútām héḷaḥ ádbhutaḥ      M        ◡◡——   ◡◡—   —◡   —◡—   (12)
c.     mṝḷā́ sú no bhū́tu eṣām mánaḥ púnar      mṛḷā́+ sú naḥ = bhū́tu eṣām } mánaḥ púnar      M        ——   ◡   —   —◡   ——   ◡—   ◡—   (12)
d.     ágne sakhyé mā́ riṣāmā vayáṃ táva      ágne-_ sakhyé-_ = mā́ riṣāmā+ } vayám táva      MR        ——   ——   —   ◡——   ◡—   ◡◡   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: ayám mitrásya váruṇasya dhā́yase 'vayātā́m marútāṃ héḷo ádbhutaḥ
mṛḷā́ sú no bhū́tv eṣām mánaḥ púnar ágne sakhyé mā́ riṣāmā vayáṃ táva
Pada-Pāṭha: ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḷaḥ | adbhutaḥ | mṛḷa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava
Van Nooten & Holland (2nd ed.): ayám mitrásya váruṇasya dhā́=yase <a>vayātā́=m maṛ́tāṃ héḷo ádbhutaḥ
m<ṝ>ḷā́ sú no bhū́=t<u> eṣām mánaḥ púnar ágne sakhyé mā́=riṣāmā vayáṃ táva [buggy OCR; check source]
Griffith: He hath the Power to soothe Mitra and Varuna: wonderful is the Maruts' wrath when they descend.
Be gracious; let their hearts he turned to us again. Let us not in thy friendship, Agni, suffer harm.
Geldner: Er dient Mitra und Varuna zur Befriedigung, er soll den Groll der Marut abbitten, der Unbegreifliche. Sei du uns fein gnädig! Ihr Sinn soll wieder geneigt sein! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search