Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ayám mitrásya váruṇasya dhā́yase | ayám mitrásya = váruṇasya dhā́yase-_ | M | ◡— ——◡ ◡◡—◡ —◡— | (12) |
b. | avayātā́m marútāṃ héḷo ádbhutaḥ | avayātā́m = marútām héḷaḥ ádbhutaḥ | M | ◡◡—— ◡◡— —◡ —◡— | (12) |
c. | mṝḷā́ sú no bhū́tu eṣām mánaḥ púnar | mṛḷā́+ sú naḥ = bhū́tu eṣām } mánaḥ púnar | M | —— ◡ — —◡ —— ◡— ◡— | (12) |
d. | ágne sakhyé mā́ riṣāmā vayáṃ táva | ágne-_ sakhyé-_ = mā́ riṣāmā+ } vayám táva | MR | —— —— — ◡—— ◡— ◡◡ | (12) |
Labels: | M: genre M R: repeated line |
Aufrecht: | ayám mitrásya váruṇasya dhā́yase 'vayātā́m marútāṃ héḷo ádbhutaḥ mṛḷā́ sú no bhū́tv eṣām mánaḥ púnar ágne sakhyé mā́ riṣāmā vayáṃ táva |
Pada-Pāṭha: | ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḷaḥ | adbhutaḥ | mṛḷa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava |
Van Nooten & Holland (2nd ed.): | ayám mitrásya váruṇasya dhā́=yase <a>vayātā́=m maṛ́tāṃ héḷo ádbhutaḥ m<ṝ>ḷā́ sú no bhū́=t<u> eṣām mánaḥ púnar ágne sakhyé mā́=riṣāmā vayáṃ táva [buggy OCR; check source] |
Griffith: | He hath the Power to soothe Mitra and Varuna: wonderful is the Maruts' wrath when they descend. Be gracious; let their hearts he turned to us again. Let us not in thy friendship, Agni, suffer harm. |
Geldner: | Er dient Mitra und Varuna zur Befriedigung, er soll den Groll der Marut abbitten, der Unbegreifliche. Sei du uns fein gnädig! Ihr Sinn soll wieder geneigt sein! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen. [Google Translate] |
previous stanza | next stanza | back to results | new search