Rig-Veda 1.059.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vaišvānaró mahimnā́ višvákṛṣṭir      vaišvānaráḥ = mahimnā́ višvákṛṣṭiḥ      M        ——◡—   ◡——   —◡——   (11)
b.     bharádvājeṣu yajató vibhā́vā      bharádvājeṣu = yajatáḥ } vibhā́vā      M        ◡———◡   ◡◡—   ◡——   (11)
c.     šātavaneyé šatínībhir agníḥ      šātavaneyé?_ = šatínībhiḥ agníḥ      M        —◡◡——   ◡◡—◡   ——   (11)
d.     puruṇīthé jarate sūnṛ́tāvān      puruṇīthé?_ = jarate-_ sūnṛ́tāvān      M        ◡◡——   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: vaišvānaró mahimnā́ višvákṛṣṭir bharádvājeṣu yajató vibhā́vā
šātavaneyé šatínībhir agníḥ puruṇīthé jarate sūnṛ́tāvān
Pada-Pāṭha: vaišvānaraḥ | mahimnā | višva-kṛṣṭiḥ | bharat-vājeṣu | yajataḥ | vibhāvā | šāta-vaneye | šatinībhiḥ | agniḥ | puru-nīthe | jarate | sūnṛtāvān
Van Nooten & Holland (2nd ed.): vaišvānaró mahimnā́ višvákṛṣṭir bharádvājeṣu yajató vibhā́vā
šātavaneyé šatínībhir agníḥ puruṇīthé jarate sūnṛ́tāvān [buggy OCR; check source]
Griffith: Vaisvanara, dwelling by his might with all men, far-shining, holy mid the Bharadvajas,
Is lauded, excellent, with hundred praises by Purunitha, son of Satavani.
Geldner: Der erstrahlende Vaisvanara, durch seine Grösse allvölkisch, bei den Bharadvaja's gern verehrt, wird bei Satavaneya Purunitha mit hundertfältigen Liedern wachgesungen, der edelmütige Agni. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search