Rig-Veda 1.059.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vayā́ íd agne agnáyas te anyé      vayā́ḥ ít agne-_ = agnáyaḥ } te-_ anyé?_      M        ◡◡   ◡   —◡   —◡—   ◡   ——   (11)
b.     tuvé víšve amṛ́tā mādayante      tvé+_ víšve?_ = amṛ́tāḥ mādayante?_      M        ◡—   —◡   ◡◡—   —◡——   (11)
c.     váišvānara nā́bhir asi kṣitīnā́ṃ      váišvānara = nā́bhiḥ asi } kṣitīnā́m      M        ——◡◡   —◡   ◡—   ◡——   (11)
d.     sthū́ṇeva jánām̆ upamíd yayantha      sthū́ṇā iva jánān = upamít } yayantha      M        ——◡   ◡—   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: vayā́ íd agne agnáyas te anyé tvé víšve amṛ́tā mādayante
váišvānara nā́bhir asi kṣitīnā́ṃ sthū́ṇeva jánām̆ upamíd yayantha
Pada-Pāṭha: vayāḥ | it | agne | agnayaḥ | te | anye | tve iti | višve | amṛtāḥ | mādayante | vaišvānara | nābhiḥ | asi | kṣitīnām | sthūṇāiva | janān | upa-mit | yayantha
Van Nooten & Holland (2nd ed.): vayā́=íd agne agnáyas te anyé t<u>vé víšve amṛ́tā mādayante
váišvānara nā́bhir asi kṣitīnā́ṃ sthū́ṇeva jánām̆ upamíd yayantha [buggy OCR; check source]
Griffith: THE other fires are, verily, thy branches; the Immortals all rejoice in thee, O Agni.
Centre art thou, Vaisvanara, of the people, sustaining men like a deep-founded pillar.
Geldner: Die anderen Agni's sind nur Zweige von dir, Agni; bei dir schwelgen alle Unsterblichen. Vaisvanara! Du bist der Nabel der Lande; wie eine stützende Säule hältst du die Menschen fest. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search