Rig-Veda 1.052.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     abhí svávṛṣṭim máde asya yúdhyato      abhí svávṛṣṭim = máde-_ asya yúdhyataḥ      M        ◡—   ◡——   ◡◡   —◡   —◡—   (12)
b.     raghvī́r iva pravaṇé sasrur ūtáyaḥ      raghvī́ḥ iva = pravaṇé-_ sasruḥ ūtáyaḥ      M        ——   ◡—   ◡◡—   —◡   —◡—   (12)
c.     índro yád vajrī́ dhṛṣámāṇo ándhasā      índraḥ yát vajrī́-_ = dhṛṣámāṇaḥ ándhasā      M        ——   —   ——   ◡◡—◡   —◡—   (12)
d.     bhinád valásya paridhī́m̆r iva tritáḥ      bhinát valásya = paridhī́n } iva tritáḥ      M        ◡—   ◡—◡   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: abhí svávṛṣṭim máde asya yúdhyato raghvī́r iva pravaṇé sasrur ūtáyaḥ
índro yád vajrī́ dhṛṣámāṇo ándhasā bhinád valásya paridhī́m̆r iva tritáḥ
Pada-Pāṭha: abhi | sva-vṛṣtim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ | indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ
Van Nooten & Holland (2nd ed.): abhí svávṛṣṭim máde asya yúdhyato raghvī́r iva pravaṇé sasrur ūtáyaḥ
índro yád vajrī́ dhṛṣámāṇo ándhasā bhinád valásya paridhī́m̆r iva tritáḥ [buggy OCR; check source]
Griffith: To him, as in wild joy he fought with him who stayed the rain, his helpers sped like swift streams down a slope,
When Indra, thunder-armed, made bold by Soma draughts, as Trta cleaveth Vala's fences, cleft him through.
Geldner: Während er im Rausche dieses Soma kämpfte, sprangen seiner Eigengrösse die Hilfen bei so schnell wie die flinken Stuten bergab, als Indra, der Keulenträger, durch den Soma kühn geworden des Vala Schranken sprengte gleich Trita. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search