Rig-Veda 1.050.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áyukta saptá šundhyúvaḥ      áyukta saptá šundhyúvaḥ      M        ◡—◡   —◡   —◡—   (8)
b.     sū́ro ráthasya naptíyaḥ      sū́raḥ ráthasya naptyàḥ      M        ——   ◡—◡   —◡—   (8)
c.     tā́bhir yāti sváyuktibhiḥ      tā́bhiḥ yāti sváyuktibhiḥ      M        ——   ——   ◡—◡—   (8)

Labels:M: genre M  
Aufrecht: áyukta saptá šundhyúvaḥ sū́ro ráthasya naptya |ḥ
tā́bhir yāti sváyuktibhiḥ
Pada-Pāṭha: ayukta | sapta | šundhyuvaḥ | sūraḥ | rathasya | naptyaḥ | tābhiḥ | yāti | svayukti-bhiḥ
Van Nooten & Holland (2nd ed.): áyukta saptá šundhyúvaḥ sū́=ro ráthasya napt<í>yaḥ
tā́bhir yāti sváyuktibhiḥ [buggy OCR; check source]
Griffith: Surya hath yoked the pure bright Seven, the daughters of the car; with these,
His own dear team, he goeth forth.
Geldner: Surya hat die sieben sauberen Töchter des Wagens angeschirrt. Mit diesen, die sich selbst anschirren, fährt er. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search