Rig-Veda 1.044.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šṛṇvántu stómam marútaḥ sudā́navo      šṛṇvántu stómam = marútaḥ } sudā́navaḥ      M        ———   ——   ◡◡—   ◡—◡—   (12)
b.     agnijihvā́ ṛtāvṛ́dhaḥ      agnijihvā́ḥ ṛtāvṛ́dhaḥ      M        —◡—◡   ◡—◡—   (8)
c.     píbatu sómaṃ váruṇo dhṛtávrato      píbatu sómam = váruṇaḥ } dhṛtávrataḥ      M        ◡◡◡   ——   ◡◡—   ◡—◡—   (12)
d.     ašvíbhyām uṣásā sajū́ḥ      ašvíbhyām uṣásā sajū́ḥ      M        ———   ◡◡—   ◡—   (8)

Labels:M: genre M  
Aufrecht: šṛṇvántu stómam marútaḥ sudā́navo 'gnijihvā́ ṛtāvṛ́dhaḥ
píbatu sómaṃ váruṇo dhṛtávrato 'švíbhyām uṣásā sajū́ḥ
Pada-Pāṭha: šṛṇvantu | somam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | ašvi-bhyām | uṣasā | sa-jūḥ
Van Nooten & Holland (2nd ed.): šṛṇvántu stómam maṛ́taḥ sudā́=navo <a>gnijihvā́=ṛtāvṛ́dhaḥ
píbatu sómaṃ váruṇo dhṛtávrato <a>švíbhyām uṣásā sajū́=ḥ [buggy OCR; check source]
Griffith: Let those who strengthen Law, who bountifully give, the life-tongued Maruts, hear our praise.
May Law-supporting Varuna with the Asvins twain and Usas, drink the Soma juice.
Geldner: Den Lobgesang sollen die Gabenschönen Marut hören, deren Zunge Agni ist, die Mehrer der Wahrheit. Varuna, der die Gebote aufrecht hält, soll den Soma trinken im Verein mit den Asvin, mit Usas. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search