Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | hváyāmi agním prathamáṃ suastáye | hváyāmi agním = prathamám } svastáye-_ | D | ◡—◡ —— ◡◡— ◡—◡— | (12) |
b. | hváyāmi mitrā́váruṇāv ihā́vase | hváyāmi mitrā́ =váruṇau } ihá ávase-_ | D | ◡—◡ ——◡◡— ◡—◡— | (12) |
c. | hváyāmi rā́trīṃ jágato nivéšanīṃ | hváyāmi rā́trīm = jágataḥ } nivéšanīm | D | ◡—◡ —— ◡◡— ◡—◡— | (12) |
d. | hváyāmi deváṃ savitā́ram ūtáye | hváyāmi devám = savitā́ram ūtáye-_ | D | ◡—◡ —— ◡◡—◡ —◡— | (12) |
Labels: | D: genre D |
Aufrecht: | hváyāmy agním prathamáṃ svastáye hváyāmi mitrā́váruṇāv ihā́vase hváyāmi rā́trīṃ jágato nivéšanīṃ hváyāmi deváṃ savitā́ram ūtáye |
Pada-Pāṭha: | hvayāmi | agnim | prathamam | svastaye | hvayāmi | mitrāvaruṇau | iha | avase | hvayāmi | rātrīm | jagataḥ | nivešanīm | hvayāmi | devam | savitāram | ūtaye |
Van Nooten & Holland (2nd ed.): | hváyām<i> agním prathamáṃ s<u>astáye hváyāmi mitrā́=váruṇāv ihā́=vase hváyāmi rā́trīṃ jágato nivéšanīṃ hváyāmi deváṃ savitā́ram ūtáye [buggy OCR; check source] |
Griffith: | AGNI I first invoke for our prosperity; I call on Mitra, Varuna, to aid us here. I call on Night who gives rest to all moving life; I call on Savitar the God to lend us help. |
Geldner: | Ich rufe zuerst den Agni zum Heil, ich rufe Mitra und Varuna hierher zum Beistand. Ich rufe die Nacht, die alles Lebende zur Ruhe bringt, ich rufe den Gott Savitri zur Hilfe. [Google Translate] |
previous stanza | next stanza | back to results | new search