Rig-Veda 10.110.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vyácasvatīr urviyā́ ví šrayantām      vyácasvatīḥ = urviyā́ ví } šrayantām      M        ◡—◡—   —◡—   —   ◡——   (11)
b.     pátibhyo ná jánayaḥ šúmbhamānāḥ      pátibhyaḥ ná+_ = jánayaḥ šúmbhamānāḥ      M        ◡——   ◡   ◡◡—   —◡——   (11)
c.     dévīr dvāro bṛhatīr višvaminvā      dévīḥ dvāraḥ = bṛhatīḥ višvaminvāḥ      M        ——   ——   ◡◡—   —◡——   (11)
d.     devébhiyo bhavata suprāyaṇā́ḥ      devébhyaḥ = bhavata suprāyaṇā́ḥ      Mh        ——◡—   ◡◡◡   ——◡—   (11)

Labels:M: genre M   h: 11=4+7, HLX||  
Aufrecht: vyácasvatīr urviyā́ ví šrayantām pátibhyo ná jánayaḥ šúmbhamānāḥ
dévīr dvāro bṛhatīr višvaminvā devébhyo bhavata suprāyaṇā́ḥ
Pada-Pāṭha: vyacasvatīḥ | urviyā | vi | šrayantām | pati-bhyaḥ | na | janayaḥ | šumbhamānāḥ | devīḥ | dvāraḥ | bṛhatīḥ | višvam-invāḥ | devebhyaḥ | bhavata | supra-ayaṇāḥ
Van Nooten & Holland (2nd ed.): vyácasvatīr urviyā́ ví šrayantām pátibhyo ná jánayaḥ šúmbhamānāḥ
dévīr dvāro bṛhatīr višvaminvā devébh<i>yo bhavata suprāyaṇā́ḥ [buggy OCR; check source]
Griffith: Let the expansive Doors be widely opened, like wives who deck their beauty for their husbands.
Lofty, celestial, all-impelling Portals, admit the Gods and give them easy entrance.
Geldner: Die Geräumigen sollen sich weit auftun wie die Frauen, die sich schön machen, ihren Gatten: Ihr göttlichen, hohen, alles befördernden Tore, gewähret den Göttern guten Eingang! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search