Rig-Veda 10.014.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yamā́ya mádhumattamaṃ      yamā́ya mádhumattamam      P        ◡—◡   ◡◡—◡—   (8)
b.     rā́jñe havyáṃ juhotana      rā́jñe?_ havyám juhotana      P        ——   ——   ◡—◡◡   (8)
c.     idáṃ náma ṛ́ṣibhyaḥ pūrvajébhiyaḥ      idám námaḥ = ṛ́ṣibhyaḥ pūrvajébhyaḥ      P        ◡—   ◡◡   ◡——   —◡—◡—   (12)
d.     pū́rvebhyaḥ pathikṛ́dbhiyaḥ      pū́rvebhyaḥ pathikṛ́dbhyaḥ      P        ———   ◡◡—◡—   (8)

Labels:P: popular  
Aufrecht: yamā́ya mádhumattamaṃ rā́jñe havyáṃ juhotana
idáṃ náma ṛ́ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikṛ́dbhyaḥ
Pada-Pāṭha: yamāya | madhumat-tamam | rājñe | havyam | juhotana | idam | namaḥ | ṛṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ | pathikṛt-bhyaḥ
Van Nooten & Holland (2nd ed.): yamā́ya mádhumattamaṃ rā́jñe havyáṃ juhotana
idáṃ náma ṛ́ṣibhyaḥ pūrvajébh<i>yaḥ pū́=rvebhyaḥ pathikṛ́dbh<i>yaḥ [buggy OCR; check source]
Griffith: So may he grant that we may live long days of life among the Gods.
Offer to Yama, to the King, oblation very rich in meath:
Geldner: Dem König Yama opfert die süsseste Spende! Diese Verbeugung gilt den erstgeborenen Rishi' s, den früheren Wegbereitern. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search