Results for kara | click line for details | new search
01.023.06c 8 káratāṃ naḥ surā́dhasaḥ
01.025.12b 8 ādityáḥ supáthā karat
01.043.02a 8 yáthā no áditiḥ kárat
01.043.06a 8 šáṃ naḥ karati árvate
01.053.08a 12 tuváṃ kárañjam utá parṇáyaṃ vadhīs
01.082.01d 8 kára ā́d artháyāsa íd
01.089.03d 12 sárasvatī naḥ subhágā máyas karat
01.102.06b 12 kármankarmañ chatámūtiḥ khajaṃkaráḥ
01.114.09a 12 úpa te stómān pašupā́ ivā́karaṃ
01.119.07b 12 ráthaṃ ná dasrā karaṇā́ sám invathaḥ
01.136.04f 12 táthā rājānā karatho yád ī́maha
01.161.12c 12 ášapata yáḥ karásnaṃ va ādadé
01.165.08d 11 sugā́ apáš cakara vájrabāhuḥ
01.174.07c 11 kárat tisró maghávā dā́nucitrā
01.186.02d 11 káran suṣā́hā vithuráṃ ná šávaḥ
01.187.10a 8 karambhá oṣadhe bhava
02.005.08a 8 yáthā vidvā́m̆ áraṃ kárad
02.015.01b 11 satyā́ satyásya káraṇāni vocam
02.035.01d 11 supéšasas karati jóṣiṣad dhí
02.041.12b 8 sárvābhyo ábhayaṃ karat
03.018.05d 11 sṛprā́ karásnā dadhiṣe vápūṃṣi
03.041.06c 8 ná stotā́raṃ nidé karaḥ
03.043.05a 11 kuvín mā gopā́ṃ kárase jánasya
03.052.01a 8 dhānā́vantaṃ karambhíṇam
03.052.07a 11 pūṣaṇváte te cakṛmā karambháṃ
03.053.13c 8 kárad ín naḥ surā́dhasaḥ
03.062.14c 8 anamīvā́ íṣas karat
04.016.01d 11 ihā́bhipitváṃ karate gṛṇānáḥ
04.017.20b 11 kárat satyā́ carṣaṇīdhṛ́d anarvā́
04.019.10a 11 prá te pū́rvāṇi káraṇāni vipra
04.022.01b 11 tán no mahā́n karati šuṣmí' ā́ cit
04.029.03d 11 káran na índraḥ sutīrthā́bhayaṃ ca
04.039.06c 8 surabhí no múkhā karat [E2]
04.042.06a 11 aháṃ tā́ víšvā cakaraṃ nákir mā
04.044.03a 11 kó vām adyā́ karate rātáhavya
04.055.03d 11 uṣā́sānáktā karatām ádabdhe
05.030.09b 11 kím mā karann abalā́ asya sénāḥ
05.031.06a 11 prá te pū́rvāṇi káraṇāni vocam
05.031.07a 11 tád ín nú te káraṇaṃ dasma vipra
05.031.11b 11 pū́rvaṃ karad úparaṃ jūjuvā́ṃsam
05.034.04d 12 ná kílbiṣād īṣate vásva ākaráḥ
05.042.10d 11 tuchyā́n kā́mān karate siṣvidānáḥ
05.044.08d 12 yá u svayáṃ váhate só áraṃ karat
05.046.04b 12 draviṇodā́ utá sómo máyas karat
05.056.07c 12 mā́ vo yā́meṣu marutaš ciráṃ karat
06.010.01d 11 suadhvarā́ karati jātávedāḥ
06.018.13a 11 prá tát te adyā́ káraṇaṃ kṛtám bhūt
06.019.03a 11 pṛthū́ karásnā bahulā́ gábhastī
06.035.01d 11 kadā́ dhíyaḥ karasi vā́jaratnāḥ
06.045.27c (ditto 3.41.6c)
06.048.15d 8 āvír gūḷhā́ vásū karat
06.048.15e 8 suvédā no vásū karat
06.050.03c 11 mahás karatho várivo yáthā no
06.052.05c 11 táthā karad vásupatir vásūnāṃ
06.056.01b 8 karambhā́d íti pūṣáṇam
06.057.02c 8 karambhám anyá icchati
07.017.04a 11 suadhvarā́ karati jātávedā
07.055.03b 8 táskaraṃ vā punaḥsara
07.055.04a 8 tváṃ sūkarásya dardṛhi
07.055.04b 8 táva dardartu sūkaráḥ
07.065.02b 11 tā́ naḥ kṣitī́ḥ karatam ūrjáyantīḥ
07.088.01c 11 yá īm arvā́ñcaṃ kárate yájatraṃ
07.097.08d 11 kárad bráhmaṇe sutárā sugādhā́
07.102.03c 8 íḷāṃ naḥ saṃyátaṃ karat
08.001.02c 12 vidvéṣaṇaṃ saṃvánanobhayaṃkarám
08.002.20b 8 sāyáṃ karad āré asmát [T]
08.015.11c 12 nā́nyá índrāt káraṇam bhū́ya invati
08.018.07c 8 sā́ šáṃtāti máyas karad
08.018.08b 8 šáṃ naḥ karato ašvínā
08.018.09a 8 šám agnír agníbhiḥ karac
08.032.10b 8 sṛprákarasnam ūtáye
08.033.05c 12 yá ākaráḥ sahásrā yáḥ šatā́magha
08.066.04c 12 vajrī́ sušipró háriašva ít karad
08.080.01a 8 nahí anyám baḷā́karam
08.080.06b 8 sukáraṃ te kím ít pári
08.080.09b 8 yadā́ káras tád ušmasi
08.091.02d (ditto 3.52.1a)
08.091.04a 8 kuvíc chákat kuvít kárat [E1]
08.091.04b 8 kuvín no vásyasas kárat [E1]
09.062.11c 8 kárad vásūni dāšúṣe
09.109.09b 10 kárad víšvāni dráviṇāni naḥ [5]
10.016.02a 11 šṛtáṃ yadā́ kárasi jātavedo
10.018.06d 11 dīrghám ā́yuḥ karati jīváse vaḥ
10.029.04b 11 káyā dhiyā́ karase kán na ā́gan
10.040.02b 12 kúhābhipitváṃ karataḥ kúhoṣatuḥ
10.048.07b 11 abhī́ duvā́ kím u tráyaḥ karanti
10.048.08a 12 aháṃ guňgúbhyo atithigvám íṣkaram
10.048.08c 12 yát parṇayaghná utá vā karañjahé
10.048.09d 12 ā́d íd enaṃ šáṃsiyam ukthíyaṃ karam
10.049.05c 12 aháṃ vešáṃ| namrám āyáve '| namrám āyáve 'karam
10.049.06d 12 dūré pāré rájaso rocanā́karam
10.049.08c 12 aháṃ ní anyáṃ sáhasā sáhas karaṃ
10.063.06c 12 kó vo 'dhvaráṃ tuvijātā áraṃ karad
10.064.01c 12 kó mṝḷāti katamó no máyas karat
10.074.06d 11 yád īm ušmási kártave kárat tát
10.085.17d 8 idáṃ tébhyo 'karaṃ námaḥ [E3b]
10.085.25b 8 subaddhā́m amútas karam [E3b]
10.086.13d 8 priyáṃ kācitkaráṃ havír [E1]
10.095.01d 11 máyas karan páratare canā́han
10.099.12c 11 sá iyānáḥ karati svastím asmā
10.124.04a 11 bahvī́ḥ sámā akaram antár asminn
10.127.08a 8 úpa te gā́ ivā́karaṃ
10.152.02d 8 somapā́ abhayaṃkaráḥ [E3a]
10.163.05a 8 méhanād vanaṃkáraṇāl [E3a]
10.167.04a 12 prásūto bhakṣám akaraṃ carā́v ápi
10.173.06d 8 víšo balihṛ́tas karat [E3b]
10.182.01d 11 áthā karad yájamānāya šáṃ yóḥ
10.182.02d (ditto 10.182.1d)
10.182.03d (ditto 10.182.1d)
10.184.02d 8 ā́ dhattām púṣkarasrajā [E3a]
110 lines (106 unique) contain at least one kara | new search