Rig-Veda 4.054.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ábhūd deváḥ savitā́ vándiyo nú na      ábhūt deváḥ = savitā́ vándyaḥ nú naḥ      M        ◡—   ——   ◡◡—   —◡—   ◡   ◡   (12)
b.     idā́nīm áhna upavā́ciyo nṛ́bhiḥ      idā́nīm áhnaḥ = upavā́cyaḥ nṛ́bhiḥ      M        ◡——   —◡   ◡◡—◡—   ◡—   (12)
c.     ví yó rátnā bhájati mānavébhiyaḥ      ví yáḥ rátnā = bhájati mānavébhyaḥ      M        ◡   —   ——   ◡◡◡   —◡—◡—   (12)
d.     šréṣṭhaṃ no átra dráviṇaṃ yáthā dádhat      šréṣṭham naḥ átra = dráviṇam } yáthā dádhat      M        ——   ◡   ——   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: ábhūd deváḥ savitā́ vándyo nú na idā́nīm áhna upavā́cyo nṛ́bhiḥ
ví yó rátnā bhájati mānavébhyaḥ šréṣṭhaṃ no átra dráviṇaṃ yáthā dádhat
Pada-Pāṭha: abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ | idānīm | ahnaḥ | upa-vācyaḥ | nṛ-bhiḥ | vi | yaḥ | ratnā | bhajati | mānavebhyaḥ | šreṣṭham | naḥ | atra | draviṇam | yathā | dadhat
Van Nooten & Holland (2nd ed.): ábhūd deváḥ savitā́=vánd<i>yo nú na idā́=nīm áhna upavā́=c<i>yo nṛ́bhiḥ
ví yó rátnā bhájati mānavébh<i>yaḥ šṛ́ṣṭhaṃ no átra dráviṇaṃ yáthā dádhat [buggy OCR; check source]
Griffith: Now must we praise and honour Savitar the God: at this time of the day the men must call to him,
Him who distributes wealth to Manu's progeny, that he may grant us here riches most excellent.
Geldner: Jetzt ist Gott Savitri von uns zu loben, zu dieser Stunde des Tages von den Männern zu bitten, der den Menschen Schätze austeilt, auf dass er uns dabei den besten Besitz bestimme. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search